Decimal System of Numbers in Sadratnamālā

From Vidyalayawiki

Here we will be knowing the decimal system of numbers as per Sadratnamālā.

Verse

एकं दश शतं चाथ सहस्त्रमयुतं क्रमात् ।

नियुतं प्रयुतं कोटिरर्बुदं वृन्दमप्यथ ॥ ५ ॥

खर्वो निखर्वश्च महापद्मः शङ्कुश्च वारिधिः ।

अन्त्यं मध्यं परार्धं च संख्या दशगुणोत्तराः ॥ ६ ॥

Name Indian Notation Power

Notation

Indian System
एकम् (ekam) 1 100 One
दश (daśa) 10 101 Ten
शतम् (śatam) 100 102 One hundred
सहस्रम् (sahasram) 1,000 103 One thousand
अयुतम् (ayutam) 10,000 104 Ten thousand
नियुतम् (niyutam) 1,00,000 105 One Lakh
प्रयुतम् (prayutam) 10 niyutam 106 Ten Lakhs
कोटिः (koṭiḥ) 10 prayutam 107 One crore
अर्बुदम् (arbudam) 10 koṭiḥ 108 Ten crores
वृन्दम् (vṛndam) 10 arbudam 109
खर्वः (kharvaḥ) 10 vṛndam 1010
निखर्वः (nikharvaḥ) 10 kharvaḥ 1011
महापद्मः (mahāpadmaḥ) 10 nikharvaḥ 1012
शङ्क़ुः (śaṅkuḥ) 10 mahāpadmaḥ 1013
वारिधिः (vāridhiḥ) 10 śaṅkuḥ 1014
अन्त्यम् (antyam) 10 vāridhiḥ 1015
मध्यम् (madhyam) 10 antyam 1016
परार्धम् (parārdham) 10 madhyam 1017

Here each number is 10 times the previous number. daśa is 10 times of ekam. śatam is 10 times of daśa. sahasram is 10 times of śatam .

The numbers obtained by dividing one by ten (), hundred (), thousand () etc., are called daśāmśa , śatāmśa , sahasrāmśa etc. respectively of unity[1].

See Also

सद्रत्नमाला में 'संख्याओं की दशमलव पद्धति'

References

  1. Dr. S., Madhavan (2011). Sadratnamālā of Śaṅkaravarman. Chennai: The Kuppuswami Sastri Research Institute. pp. 3–4.